||Sundarakanda ||

|| Sarga 6||( Only Slokas in English )

हरिः ओम्

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

sundarakāṇḍ.
atha ṣaṣṭassargaḥ

sa nikāmaṁ vimānēṣu viṣaṇṇaḥ kāmarūpadhr̥t|
vicacāra punarlaṅkāṁ lāghavēna samanvitaḥ||1||

asasādātha lakṣmīvān rākṣasēndra nivēśanam|
prākārēṇārkavarṇēna bhāsvarēṇābhisaṁvr̥tam||2||

rakṣitaṁ rākṣasairghōraiḥ siṁhairivamahadvanam|
samīkṣamāṇō bhavanaṁ cakāśē kapikuṁjaraḥ||3||

rūpyakōpahitaiścitraiḥ tōraṇairhēmabhūṣitaiḥ|
vicitrābhiśca kakṣābhiḥ dvāraiścarucirairvr̥tam ||4||

gajāsthitairmahāmātraiḥ śūraiścavigataśramaiḥ|
upasthitaṁ asaṁhāryaiḥ harayai syaṁdanayāyibhiḥ||5||

siṁhavyāghratanutrāṇaiḥ dāntakāñcanarājataiḥ|
ghōṣavadbhiḥ vicitraiśca sadā vicaritaṁ rathaiḥ||6||

bahuratna samākīrṇaṁ parārdhyāsanabhājanam|
mahārathasamāvāsam mahārathamahāsvanam||7||

daśyaiśca paramōdāraiḥ taiḥ taiśca mr̥gapakṣibhiḥ|
vividhairbahusāhasraiḥ paripūrṇaṁ samantataḥ||8||

vinītairaṁtapālaiśca rakṣōbhiśca surakṣitam|
mukhyābhiśca varastrībhiḥ paripūrṇaṁ samantataḥ||9||

mudita pramadāratnaṁ rākṣasēndra nivēśanam|
varābharaṇasaṁhādraiḥ samudrassvananissvanam||10||

tadrājaguṇasaṁpannaṁ mukhyaiścāgarucaṁdanaiḥ|
mahājanaiḥ samākīrṇaṁ siṁhairiva mahadvanam||11||

bhērīmr̥daṅgābhirutaṁ śaṅkhaghōṣanināditam|
nityārcitaṁ parvahutaṁ pūjitaṁ rākṣasaissadā||12||

samudramiva gambhīraṁ samudrasvananissvanam|
mahātmanōmahadvēśma mahāratna parichchadam|| 13||

mahāratna samākīrṇaṁ dadarśa sa mahākapiḥ|
virājamānaṁ vapuṣāgajāśvarathasaṁkulam||14||

laṁkābharaṇamityēva sō'manyata mahākapiḥ|
cacāra hanumāṁstatra rāvaṇasya samīpataḥ||15||

gr̥hādgr̥haṁ rākṣasānāṁ udyānāni ca vānaraḥ|
vīkṣamāṇō hyasaṁtrastaḥ prāsādāṁśca cacāra saḥ||16||

avaplutya mahāvēgaḥ prahastasya nivēśanam|
tatō'nyat pupluvē vēśma mahāpārśvasya vīryavān||17||

atha mēgha pratīkāśaṁ kuṁbhakarṇanivēśanam|
vibhīṣaṇasya ca tathāpupluvē sa mahākapiḥ||18||

mahōdarasya ca gr̥haṁ virūpākṣasya caiva hi|
vidyujjihvasya bhavanaṁ vidyunmālēstadhaivaca ||19||

vajradaṁṣṭrasya ca tathā pupluvē sa mahākapiḥ|
śukasya ca mahātējāḥ sāraṇasya ca dhīmataḥ||20||

tathā cēṁdrajitōvēśma jagāma hariyūdhapaḥ|
jaṁbumālē ssumālēśca jagāma harisattamaḥ||21||

raśmi kētōśca bhavanaṁ sūrya śatrōstathaivaca |
vajrakāyasya ca tathā pupluvē sa mahākapiḥ ||22||

dhūmrākṣasya ca saṁpātēḥ bhavanaṁ mārutātmajaḥ|
vidyudrūpasya bhīmasya ghanasya vighanasya ca||23||

śukanāsasya vakrasya śaṭhasya vikaṭasya ca|
brahmakarṇasya daṁṣṭrasya rōmaśasya ca rakṣasaḥ||24||

yuddhōnmattasya mattasya dhvajagrīvasya nādinaḥ|
vidyujjihvēndrajihvānāṁ tathā hastimukhasya ca||25||

karāḷasya piśācasya śōṇitākṣasya caiva hi|
kramamāṇaṁ kramēṇaiva hanumāmmārutātmajaḥ||26||

tēṣu tēṣu mahārhēṣu bhavanēṣu mahāyaśāḥ|
tēṣāṁ vr̥ddhimatāṁ vr̥ddhiṁ dadarśa sa mahākapiḥ||27||

sarvēṣāṁ samatikramya bhavanāni samaṁtataḥ |
asasādātha lakṣmīvān rākṣasēndranivēśanam|| 28||

rāvaṇasyōpaśāyinyō dadarśa harisattamaḥ|
vicaran hariśārdūlō rākṣasīrvikr̥tēkṣaṇaḥ||29||

śūlamudgarahastāśca śaktitōmaradhāriṇīḥ|
dadarśa vividhān gulmān tasya rakṣaḥpatērgr̥hē||30||

rākṣāsāṁśca mahākāyān nānā praharaṇōdyatān|
raktān śvētān sitāṁśchaiva harīṁścāpi mahājavān||31||

kulīnān rūpasaṁpannān gajānparagajārujān|
niṣṭitān gajaśikṣayāṁ airāvatasamānyudhi||32||

nihaṁtr̥̄nparaśainyānāṁ gr̥hē tasmin dadarśa saḥ|
kṣarataśca yathāmēghān sravataśca yathā girīn||33||

mēghastanita nirghōṣān durdharṣān samarē paraiḥ|
sahasraṁ vāhinīstatra jāṁbūnadapariṣkr̥tāḥ||34||

hēmajālapariccannāḥ taruṇādityasannibhāḥ|
dadarśa rākṣasēndrasya rāvaṇasya nivēśanē||35||

śibikā vividhākārāḥ sa kapirmārutātmajaḥ|
latāgr̥hāṇi citrāṇi citraśālāgr̥hāṇica||36||

krīḍāgr̥hāṇi cānyāni dāruparvatakānapi|
kāmasya gr̥hakaṁ ramyaṁ divāgr̥hakamēvaca ||37||

dadarśa rākṣasēndrasya rāvaṇasya nivēśanē|
samandaragriprakhyaṁ mayūrasthānasaṁkulam||38||

dhvajayaṣṭibhi rākīrṇaṁ dadarśa bhavanōttamam|
anēkaratnasaṁkīrṇaṁ nidhijālaṁ samaṁtataḥ||39||

dhīraniṣṭitakarmāṁtaṁ gr̥haṁ bhūtapatēriva|
arcirbhiścāpi ratnānāṁ tējasā rāvaṇasya ca||40||

virarājātha tadvēśma raśmimāniva raśmibhiḥ|
jāṁbūnadamayānyēna śayanān āsanānica||41||

bhājanāni ca mukhyāni dadarśa hariyūthapaḥ|
madhvāsavakr̥taklēdaṁ maṇibhājanasaṁkulam||42||

manōrama masaṁbādhaṁ kubērabhavanaṁ yathā|
nūpurāṇāṁ ca ghōṣēṇa kāñcīnāṁ ninadēna ca||43||

mr̥daṅgatalaghōṣaiśca ghōṣavadbhirvināditam|
prāsādasaṁghātayutaṁ strīratnaśatasaṁkulam||
supūḍhyakakṣyaṁ hanumān pravivēśa mahāgr̥ham||44||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ṣaṣṭha ssargaḥ||

|| Om tat sat ||